सर्वं सुष्ठु cover art

सर्वं सुष्ठु

सर्वं सुष्ठु

Listen for free

View show details

About this listen

कदाचित् निद्रामग्नस्य पान्थस्य पार्श्वे स्थितात् पात्रात् कश्चन शुनकः अन्नम् अखादत् । जागरितः पान्थः पात्रे किमपि नास्ति इति ज्ञात्वा परमेश्वरं साहाय्यं याचित्वा रोदनम् आरब्धवान् । कैलासे स्थिता पार्वती पान्थस्य साहाय्यं कर्तुं परमेश्वरं वदति । तदा शिवः वदति यत् 'सः पान्थः तत् अन्नं निद्रामग्नायाः वृद्धायाः शिरोमूलतः अपहृतवान् अस्ति । अनुचितं कार्यं कृतम् अनेन इदानीम् अनुभवन् अस्ति' इति । तथापि पार्वत्याः चिन्तापूर्वकं मुखं दृष्ट्वा 'सर्वं सुष्ठु भवति' इति शिवः अवदत् । अत्रान्तरे कश्चन यतिः आगत्य वृद्धायाः बुभुक्षां निवारयति । भोजनस्य अन्वेषणावसरे शिवस्य मन्दिरे प्रसादं प्राप्य सन्तुष्टः पान्थः अग्रे गच्छति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

As a traveler slept, a stray dog ate his food. Awakening to an empty pot, he pleaded to God. Parvati urged Shiva to help, but Shiva revealed the traveler had unjustly taken food from a sleeping elder before. Parvati remained concerned, so Shiva reassured her. Meanwhile, a wandering ascetic arrived and fed the hungry elderly woman. Later, while searching for food, the traveler received sacred offerings at Shiva’s temple. Relieved and content, he continued his journey, understanding the divine balance of karma.

What listeners say about सर्वं सुष्ठु

Average Customer Ratings

Reviews - Please select the tabs below to change the source of reviews.

In the spirit of reconciliation, Audible acknowledges the Traditional Custodians of country throughout Australia and their connections to land, sea and community. We pay our respect to their elders past and present and extend that respect to all Aboriginal and Torres Strait Islander peoples today.