वणिजः बुद्धिमत्ता cover art

वणिजः बुद्धिमत्ता

वणिजः बुद्धिमत्ता

Listen for free

View show details

About this listen

कदाचित् गृहे उपविश्य नाणकानि गणयन्तं वणिजं दृष्ट्वा अद्य एतस्मात् गृहात् चोरणीयम् इति चोरः अचिन्तियत् । तम् चोरम् अकस्मात् वणिक् दृष्ट्वा 'एषः चोरः स्यात्, अद्य मम गृहमागत्य चोरयेत्' इति विचिन्त्य कमपि उपायं कृत्वा पत्नीम् अपि सूचितवान् । रात्रौ यदा चोरः आत्मानं गोपयित्वा गृहात् बहिः स्थितवान् आसीत् तदा पतिपत्न्योः मध्ये प्रचलितं सम्भाषणं श्रुत्वा चोरेण ज्ञातं यत् धनयुक्तः घटः निम्बवृक्षशाखायाम् अस्ति इति । यदा घटस्य आवरणस्य अन्तः हस्तम् प्रसारितवान् तदा तत्रत्याः वृश्चिकाः तम् अदशन् । सः उच्चैः विलपन् अधः पतित्वा ततः पलायनम् अकरोत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
One day, a thief saw a merchant sitting at home, counting his coins, and decided to rob him that very night. The merchant, noticing the thief, suspected his intentions and devised a plan, informing his wife as well. That night, as the thief hid outside the house, he overheard a conversation between the husband and wife, learning that a pot filled with wealth was hidden on a neem tree branch. Thinking he had uncovered the secret, the thief reached for the pot and inserted his hand inside. However, the pot was infested with scorpions, which stung him. Screaming in pain, he fell and fled, learning a painful lesson in deception.

What listeners say about वणिजः बुद्धिमत्ता

Average Customer Ratings

Reviews - Please select the tabs below to change the source of reviews.

In the spirit of reconciliation, Audible acknowledges the Traditional Custodians of country throughout Australia and their connections to land, sea and community. We pay our respect to their elders past and present and extend that respect to all Aboriginal and Torres Strait Islander peoples today.