आत्मज्ञानप्राप्तिः..... cover art

आत्मज्ञानप्राप्तिः.....

आत्मज्ञानप्राप्तिः.....

Listen for free

View show details

About this listen

कदाचित् नारदः स्वसोदराणां सनक-सनत्कुमार-सनन्दन-सन्त्सुजातानां वैराग्यम् आत्मज्ञानप्राप्तिजिज्ञासां जानन् 'योग्यं गुरुम् अन्विष्य मुक्तिं प्राप्तुं प्रयत्नं कुर्वन्तु' इति स्मारितवान् । सनकादयः वैकुण्ठं यदा गतवन्तः तत्र लक्ष्मीसहितं विष्णुं, तत्रत्यं वैभवं दृष्ट्वा आत्मज्ञानं कथं लभेत इति अचिन्तयन् । सर्वम् अन्तर्ज्ञानेन जानन् शिवः सनकादीन् अनुग्रहीतुम् इच्छन् दक्षिणामूर्तिरूपेण अवतारं प्राप्य वटवृक्षस्य अधः चिन्मुद्रां‌ धृत्वा उपाविशत् । वैकुण्ठतः प्रत्यागच्छन्तः सनकादयः शिवस्य दर्शनसमनन्तरं त्रिभिः प्रदक्षिणैः तं नमस्कृत्य पादमूले उपविश्य समाधिस्थाः सन्तः आत्मज्ञानवन्तः जाताः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Narada, noticing his brothers’ desire for self-realization, advised them to find a wise teacher to achieve liberation. The Sanakas visited Vaikuntha, where they saw Lord Vishnu with Goddess Lakshmi and the splendor of his realm. However, they wondered how self-realization was possible amidst such luxury. Understanding their quest, Lord Shiva appeared as Dakshinamurti, seated under a banyan tree in silence, symbolizing wisdom. When the Sanakas returned and saw Dakshinamurti, they bowed to him, meditated, and in his presence, achieved self-realization and ultimate truth.

What listeners say about आत्मज्ञानप्राप्तिः.....

Average Customer Ratings

Reviews - Please select the tabs below to change the source of reviews.

In the spirit of reconciliation, Audible acknowledges the Traditional Custodians of country throughout Australia and their connections to land, sea and community. We pay our respect to their elders past and present and extend that respect to all Aboriginal and Torres Strait Islander peoples today.